Kālacakrāvatāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Bibek Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

paṇḍita abhayākaraguptapādānām 


Kālacakrāvatāraḥ 


[ 1B ] om namo mañjuśriye | | 


prajñādayādvaitamasīmaśarmma viśvākṛtiṁ bibhradakalparūpam | 

nīrūparūpādimayaṁ śarīraṁ jainaṁ nijaṁ sārvajanaṁ namāmi | | 

yānyambarasya śriyamādadhanti sampadvipattī ca nivedayanti | 

tāthāgatābhyantariva sfuranti jyotīṣi tānyadya tamo jayanti | | 


iha hi mātsaryopahataistīrthikaijyotiṣe siddhāntaṁ guptīkṛtya bahuprapañcaṁ laghukaraṇaṁ kṛtamapīdānīṁ na jñāyata iti tatpratipādyate | triṣṭhyādhikaṁ śatacatuṣṭayaṁ likhanīyam | śuklapratipadādicaitramāsādivarṣa yadā syāt tadānena tanmiśraṁ kāryam | tad dvayaśītiśatonaṁ śuddhaṁ varṣadhruvakaṁ bhavati | tadarkkāhataṁ māsapiṇḍam | śuklapratipadādyamāvāsya(syā) nta caitrādimāsasambhave | tanmiśraṁ dvisthāne kṛtyadhasthaṁ caturhataṁ khāgnicandrairvibhaktaṁ bhāgaśeṣe lopaṁ labdhalabdhe mūrdhni praviṣṭe sati | mūrdhni śuddho māsapiṇḍo bhavati | yadā tu dvi varṣā syāt tadā trayodaśamāsaiḥ varṣaṁ kārye māsadvayamekaṁ gaṇanīyam | caitramāsapraveśaśca na kartavyaḥ | taṁ śuddhamāsapiṇḍaṁ tristhānai datvā karaśikhihato madhyasthe'dhaḥ sthāt ṣaḍbhāgaiḥ labdhaṁ viśodhyam | bhāgaśeṣau ( ṣo ) yadisyāt tatopi ṣaḍbhāgalabdhaṁ viśodhyam | atrādhaḥ sthāt triṁśanmiśrāt ṣaṣṭhibhāgairlabdhaṁ mūrdhni dvimiśre praveśyam | bhāgaśeṣo daṇḍapiṇḍaṁ syāt | mūrdhniḥ saptabhāgāvaśeṣo vāra piṇḍaḥ | labdhantu na kiñcit | punaḥ śuddhamāsapiṇḍaṁ dvādaśottaraśatamiśraṁ dvisthāne kṛtvā adhaḥ sthādṛturavibhāgaśeṣaḥ piṇḍāvayavaḥ syāt | bhāgalabdhaṁ pañcamiśraṁ mūrdhni dvi hatau deyam | tato mūrdhno'ṣṭāviṁśati bhaktād bhāgaśeṣaḥ padapiṇḍaḥ syāt | atravārapiṇḍāddaṇḍapadapiṇḍapiṇḍāvayava kramaṁ adho'dhaḥ likhanīyaḥ | punastristheṣu śuddhamāseṣu madhyasthānīśairhato'dhaḥ unacatvāriṁśadbhā galabdhena dvimiśrabhyo na ṣaṣṭhyāghaṭībhirvibhajyaḥ bhāgaśeṣo nakṣatraghaṭījñeyā | labdhaṁ tu dvihate mūrdhni | tato mūrdhnaḥ saptāviṁśatibhāgaśeṣo nakṣatrapiṇḍojñeyaḥ | atra ṛtyupiṇḍādadha ṛtyughaṭīpiṇḍo likhanīyaḥ | yadā varṣa rāśau varṣam śuddhamāsa piṇḍemāsaśca na praveśyate | tadā pratimāsaṁ vāradaṇḍapadapiṇḍāvayaveṣu yathākramame ko dvātriṁśat dvāvekaśca deyaḥ ṛtyutra ghaṭyordve rūdraśca deyaḥ | varṣādi praveśe'nya eva vārapiṇḍādikaḥ kāryaḥ | pratidinaṁ vārārthaḥ | tithibhogārthañca śuklapratipadādi vartamānamāsasya gatavartamānatithayo yathāsaṁkhyā deyā heyāḥ punardeyā vāranāḍīpadeṣu | piṇḍacaturdaśabhāgaṁ labdhayordvayoścaturthaṁ lābhe vā piṇḍaḥ samo deyaḥ | ekasmin striṣu vā labdheṣu viṣamaḥ | 


etadupari nāsti bhāgaḥ | yataḥ saptāviṁśatyurddhaṁ piṇḍā na labhyante | aṣṭāviṁśatyā bhāgāt | tena triṁśat tithi sahitāḥ saptapañcāśadūrdhvaṁ na bhavanti | same deyāni candrapadāni viṣame heyāni bhāgaśeṣe tu śūnye śūnyamviśuddhaṁ tridaśaśaśipade pañcanetrārkkayordik tithyākhyaikādaśe'gnau daśajaladhipade viṁśatiścaikahīnāḥ | dvāviṁśatpañcarandhre ṛtuvasuni jināḥ saptame pañcaviṁśat tasminarkkaprabhedaiḥ prakaṭitaravikā deya heyāḥ samastā | viśuddhamiti na kiñcid deyaṁ heyaṁ vā | tasminniti ghaṭīpiṇḍe | arkkaprabhedena sūryapadāni bhavanti | sūryasya ṛṇaṁ tasmin sūryasya ṛṇaṁ sūryasya dhanaṁ tasmin dhanamiti sūrya prabhedaḥ | 


etaduktam-vakṣyamāṇa nyāyena bhūtādibhāgalabdhaṁ miśrayitvā tyaktā vāraṁ vicaraṇapadāni piṇḍitāni bhavanti tāvadraviyākhyaṁ yadi sūryabhoge deyam | tadā vāraghaṭyāṁ deyam | atha sūryabhoge deyam candrasya heyamiti | 


dvayameva candrasya śuddharavikā candraravikā candrapadāni bhūtabhūteṣu vedāḥ śikhikaraśaśinaḥ pūrvabhāge'pare ca | pūrve bhāge ūrdhvacandrakrameṇamadhye tiryagrekhāṁ datvā apare adhaḥ śaśyāinā vyatikrameṇa likhanīyāmīti caturddaśa | evaṁ sarva prahāṇā ghaṭikātmakānyeva | atra caturddaśabhāgaśeṣeṇa pratipādikaṁ saccāra padaṁ taduparimaṁ saccāraḥ | tatra graha praviṣṭaḥ | tena piṇḍāvayavaṁ hatvā ṣaḍviṁśatyadhikaśatabhāgena labdham | pūrvārddhe bhukta padañca | aparārddhena tat tyaktvā'bhuktapadameva vāraghaṭikāsthāne deyaṁ heyaṁ vā | etaduktam-vakṣyamāṇa nyāyena bhūtādibhāgalabdhaṁ miśrayitvā tyaktā sa ravicaraṇapadāni piṇḍitāni yāvanti bhavanti tāvadravikākhyaṁ yadi sūryabhoge deyam | tadā vāradyaṭyāṁ deyam | atha sūryabhoge heyam | tadā'syāṁ heyamiti | dvayameva candrasya śuddharavikā candraravikā candrapadāni bhūtābhūteṣu vaidāḥ śikhikaraśaśinaḥ pūrvabhāge'pare ca | pūrve bhāge ūrdhvamanukrameṇa madhye tiryagrekhāṁ datvā apare bhāvaḥ śaśyādinā vyatikrameṇa likhanīyāmīti caturddaśa | evaṁ sarva prahāṇaghaṭikātmakānyeva | atra caturddaśabhāgaśeṣeṇa pratipāditaṁ saccāra padaṁ taduparimaṁ saccāraḥ | tatra graha praviṣṭaḥ | tena piṇḍāvayavaṁ hatvā ṣaḍviṁśatyadhikaśatabhāgena labdham | pūrvārddhe bhukta padañca | aparārddhe tu tat tyaktvā'bhuktapadameva vāraghaṭikāsthāne deyaṁ heyaṁ vā | kiṁ īha loke ravikā aśuddhā ataḥ śuddharavikārtham | tato vārasthāne ekādikamādityādivāraṁ pratipādayati | tithau daṇḍādikaṁ sūryodayāt prabhṛti bhoktavyam | pratidinasūryasya nakṣatra bhogārthaṁ śuklādinokta tithirdvisthāne kṛtya ekatra caturddaṇḍe hatā | aparatra ca karaṇanyāyena viṁśatyā dvāviṁśatyā vā pāṇīpalaiḥ | siddhānta nyāsena vā ṣaḍviṁśati pāṇipalairhṛtvā ṣaṣṭyā hṛtvā labdhamūparipraveśyoparim daṇḍārapi ṣaṣṭyā hṛtvā labdha ṛkṣe bhāgaśeṣaḥ ṛkṣadaṇḍa prakṣipet | pāṇīpalañca nakṣatradaṇḍādadho likhet | nakṣatrataddaṇḍapiṇḍapāṇīpaleṣu dvisthāne kṛteṣvakatra ravikārthaṁ sa tripade ṣaḍnakṣatrāṇi śodhyāni | meṣāśvinyāditaḥ śodhitā canyo'nantarojanmarāśiḥ syāt | uktam | 


meṣe yugme kullīre śaśibhṛguravayaḥ siṁhakanyātulāsu | 

bhaumo mantrī ca rāhurbudhaśanifalilo vṛścikādyantacāpe | | 


ādyanteti | cāpasyādi bhāge śaurirante keturiti | atra yadi ṛṇamadhikaṁ bhoga rāśi hīnā tadā saptaviṁśati nakṣatracakraṛkṣasthāne prakṣipya śodhyam | yadi śodhita śeṣaścakrārddhaṁ syāt | tadā tat cakrārddhaṁ śodhyam | tadaivotkramojñeyaḥ | atyaktve cakrārddhe krama eva | ṛkṣāt ṣaṣṭihṛtādadhaḥstha ghaṭikāyuktā bhūtavahnīcandrabhāgalabdhaṁ rāśicaraṇapratipādakaṁ lopyaṁ rāśicaraṇaṁ jñātvā | rasayugamaśaśino mandakārye ṣaṭrāśipadāni pañcakurkkādiṣḥu janmarāśiṣu bhavanti | iyantyeva padāni sarvagrahāṇāṁ mandakārye bhūtādinā bhāgā lābhe tu prathamavārapade grahosthīti jñeyaṁ sarvatra | tadā tena hṛtānya ityādi vakṣyamāṇaṁ kāryaṁ | tadā mandakārye sarvagrahāṇāṁ krameṇa ṛṇamut krameṇa dhanaṁ śeyam | tato bhukta padāt dvitīyo bhujyat i bhogaḥ | tena hṛtābhyo bhāga śeṣa nāḍibhyo bhūtādi bhāga bhogāṁśena sārddhaṁ pūrvārddhe rāśi vaśāt grahabhuktāni caraṇāni piṇḍitāni | aparārddhe tu bhāga labdhaṁ bhogāṁśaṁ tyaktvā'pareṇa bhogāṁśena sahābhuktāni caraṇapadāni piṇḍitāni dhanaṁ ṛṇavaśād deyāni heyāni vā grahabhoga nāḍyāmiyameva sūryasya śuddha ravikā | sūryasya nakṣatrasthāne nakṣatrādikaṁ bhuktaṁ, bhuktaśeṣaṁ bhoktavyam | vakṣyamāṇe candrepyeva yogepi ca | 


idānīṁ sūryasyāśuddharavikāḥ kathyante-


sūrye kālo raso'hiśca daśaharaharā rūdradignāgaṣaṭ ca | | 

vahniḥ khañcāyanānte bhavati dhanamṛṇaṁ cottare dakṣiṇe ca ṣaṇmāsaṁ pakṣa bhedaiścarita dinakaro māsasaṅkrāntibhedāditi | 


atra karkkaṭādau vraṇaṁ pakṣe kālaḥ | dvitīye karkkaṭaṁ pakṣe rasaḥ | evaṁ yāvad dhanuṣi vahniḥ khaṁcāyanānte evaṁ makarādau dhanamiti | candrasya nakṣatrabhogārthaṁ sūryabhoge nakṣatrasthāne śuklādinoktatithayo deyāḥ | tadanu tāstithayaḥ sthānāntare rasahutā vārasya bhoga ghaṭikādibhirmiśrāḥ sūryasya ṛṇaghaṭī | ghaṭī sthāne ṛṇamiti jñeyā | ataścandrabhogaḥ syāt | sūryabhogenendu bhogo bhavati | śuklādi noktatithayordvihatā ekarahitāḥ sambhave sati saptabhāgāvaśeṣāḥ karaṇaṁ syāt | karaṇaṁ bhogastithi bhoga eva | iha sādhāraṇa nyāyaḥ | śvāsasthāne yadupari śvāsā na tiṣṭhanti | ṣaḍbhāgena labdhāḥ pāṇīpaleṣu viśanti | tānyapi ṣaṣṭārddhena tiṣṭhanti | ṣaṣṭībhāgena labdhā ghaṭīṣu viśanti | ghaṭyopyevaṁ vāre nakṣatre vā viśanti | vārā'pi saptabhūtvaiva vinaśyanti | nakṣatrāśyapīha saptaviṁśatirbhūtvā na tiṣṭhanti ? yogā apyevaṁ tathā ṣaṣṭidaṇḍātmakamekaṁ nakṣatraṁ | vāroyogodinañceti | tatra vārā ādityādayasapta | tithayaḥ pratipadādyāḥ pañcadaśa | nakṣatrāṇi aśvinī bharaṇī kṛtikā rohiṇī mṛgaśirā ārdrā punarvasuḥ puṣya aśleṣā maghā pūrvafālgunī uttarafālgunī hastā citrā svātī viśākhā anurādhā jyeṣṭhā mūlā pūrvāṣādā uttarāṣādā śravaṇā dhaniṣṭhā śatabhiṣā pūrvabhādrapadāṁ uttarabhādrapadā raivatī ceti saptaviṁśatiḥ | tathā yogāḥ | viṣkambhaḥ prītirāyuṣmān saubhāgyaḥ śobhano atigaṇḍaḥ sukarmmā dhṛtiḥ śūlaḥ gaṇḍo vṛddhiḥ dhruvoḥ vyāghāto harṣaṇo vajraḥ siddhiḥ vyatīpāto varīyān parighaḥ śivaḥ siddhaḥ sādhyaḥ śubhaḥ śuklo brahyā aindre vaidhṛtiśceti saptaviṁśatiḥ | karaṇānibhavaṁ bālavaṁ kaulavaṁ taitilaṁ garajaṁ vaṇijaṁ viṣṭiriti sapta | tathā śakuni catuṣpado nāgaḥ kistughaścetyekādaśaḥ | tatra śuklapratipadaparārddhātprabhṛti pratyekaṁ catuḥ praharabhogaṁ saṅkhyayā yathākramaṁ punaḥ punarāvarttya kṛṣṇacaturddaśyāḥ pūrvārddha yāvatsaptānāṁ bhogaḥ syāt | tasyā aparārddhātprabhṛti śuklapratipatpūrvārddha yāvadapareṣāṁ caturṇāṁ, tithi bhogaṁ samabhāga dvayaṅkṛtvā | pūrvārddhāparārddhavyavasthājñeyaiti | vāratithinakṣatrayogakaraṇapañcāṅgakramaḥ | aśvinībharaṇīkṛtikāpādamekaṁ meṣaḥ | evaṁ pratyekaṁ navapādairdvādaśameṣa vṛṣamithuna karkkaṭa siṁha kanyā tulā vṛścika dhanurmakarakumbha mīnā rāśayo vaiśākhādiṣu jñeyāḥ | 


bhaumaśukrabudhasomabhāskarāḥ saumya śukra vasudhāsutāgurūḥ | 

śauriśauriguravaśca sammatāḥ kṣatriṇa kramata eṣu rāśi sthiti | | 


śuddhavarṣāṇi śuddhābdā aṣṭamiśrāścaturbhiḥ śatairhatāḥ | pṛthagaṣṭamiśribhaiḥ śuddhābdairūnī kṛtāḥ saptadaśādhikaśatatrayabhāgena labdhādvimiśrā vārā bhavanti | bhāga śeṣebhyaḥ ṣaṣṭyāni hatyanāḍī kṛtebhyaḥ saptādi bhāga labdhā grāhyā bhāgaśeṣo lopyaḥ | labdhaghaṭībhyastriṁśamiśritābhya ṣaṣṭibhāgalabdhordvimiśre vāre viśati | bhāgāvaśiṣṭā vāraghaṭikā dhruvakamadhaḥ | vārebhyo'pi saptabhāgāvaśeṣo varṣasaṅkrāntivāradhruvakamūrddhasyāt | atra yadā sūryo mīnaṁ tyaktvā meṣe yāti | tadā  kṣipyanta iti kṣepakā dvādaśaḥ meṣādiṣu yathākramam | 


candrādrībhūtavedau guṇaśaraśaśinaḥ śailacandrantṛtīye | 

vedāgrībhūtacandrau nayanakarayuge vedanetrāṇi ṣaṣṭe | | 

ṣaḍcandrau bāṇacandrau giriyugaśikhi ṣaḍcandravedādrilokāḥ | 

ṣaḍvedau śūnyaśūnyaṁ nayanaśarapadaṁ mīnarāśau raveśceti | | 


eṣāmayaṁ nyāsaḥ | eṣu dvādaśa koṣṭānāṁ pratyekaṁ prathamo vāradhruve deyaḥ dvitīyaḥ saptapañcāśadādiko ghaṭī dhruve iti saṅkrāntirvāra tad bhogayo jñātavya karaṇe | idānīṁ maṅgalādinām nakṣatrabhogārtham ahan gaṇa ucyate | śuddhamāsān dinarāśyarthaṁ triṁśad hatāśca śuklādinoktatithisahitāsristhāne kṛtvā'dho rāśeḥ śailakhāgairbhāgena labdhaṁ madhye deyam | tato madhyāccatuḥ ṣaṣṭibhāgalabdhena hīna upararāśira-sfuṭodinagaṇaḥ syāt | taṁ dvisthāne kṛtai kasmin saptavārairhṛte, yadi tadahavāro na syāt | tadaikādikaṁ prathama rāśau deyaṁ heyaṁ vā yathā vāraḥ syāt | tataḥ sfoṭo'haggaṇo bhavatīti | maṅgala śuddhārthaṁ sfuṭāhaggaṇāt saptaṣaṣṭyādhikaśatamiśrāt maṅgalamaṇḍaladinaiḥ śailanāgartubhirbhāgalabdhorāśiparivartto lopya evamanyeṣāmapi śeṣānnakṣatra hatāḥ svamaṇḍaladinairbhāgalabdhaṁ nakṣatra bhavatyupari | taccheṣācca ṣaṣṭi hatāt svamaṇḍaladinairbhāgalabdhān ghaṭyo'dhaḥ pūrvavatpāṇīpalādikaṁ idamṛṛkṣādikaṁ dvisthāne saṁsthāpya ekatra sārddha navanakṣatrāṇi śodhyāni | tataḥ sūrye meṣāśvinībhyā hyaktaṁ jñeyam | viśevasthasya tatvānyaṣṭādaśādrā mandakārye padāni | aparasmin ṛkṣādike deyāni heyāni vā | iti mandakarmaṇi maṅgalaśuddhiḥ | śīghra karmaṇi tu maṅgalagurūśani śuddhāṇāṁ mandakarmapariśuddhaṁ bhogaṁ dvisthāne kṛtvā | eko ravikā rahita sūryabhoge tithimiśre'śodhite akṛta sa tripāda ṣaḍnakṣatra tyājanādi vidhau śodhyaḥ | tataḥ sūryoktaṁ yadi ṛṇamityādi krama evetyantaṁ jñeyam | atra śīghra kārye krameṇa dhanaṁ deyamutkrameṇa ṛṇaṁ heyam | śodhi tasya yathā sambhavatyājitasya śeṣo grahacaraṇapratipādakapadaṁ labdhaṁ jñātvā lopyaḥ | tenaiva padena śeṣanāḍī nihatya ṣaṣṭibhāgena labdhinaḥ tatpadāṁśena sārddhaṁ pūrvārddhe rāśi caraṇavaśāt grahabhuktāni caraṇāni piṇḍitāni | aparārddhe tu bhāgalabdhaṁ tatpadāṁśaṁ tyaktvā'pareṇa tatpadāṁśena sahābhuktāni | aparatra mandakarmma śuddhe grahabhoge deyāni heyāni vā | atra padāni caturddaśa jinastridhā akṣividhoḥ karodviraṣṭādaśāhaḥ śivavahnimūlāt rūdrāṣṭa vahniḥ khabhujaṅgamādhastripañcadhai tāni mahī subhasya | mūlāditi tiryagrekhāyāḥ digdigrandhovasuḥ ṣaṭṣaṭdvekamūlāṅguṇorasaḥ | randhro rūdronṛyogaśca śīghrakārye padaṅguroḥ | ṛtuśaraśaravedāvedadṛgdṛgkhamūlāt dviyugaśarasāṣṭatrīṇi śaureḥ padāni | ślokārddhaṁ | tathā mandasūryaṁ dvisthāne kṛtvā ekaṁ budhacāre śukracāre ca śodhayet | tataḥ śodha tasyetyādi | abhuktānītyantamanantaraṁ maṅgaloktaṁ kṛtvā'paratramandasūrye deyāni heyāni vā | evam eva budhabhogaḥ śukrabhogaśca bhavati | 


bhūpobhūpestithi tasmāt gandhanaṅgaṁ śivādrayaḥ | 

pañcamaṁ mūlato śāviṁśati cāṣṭaviṁśatiḥ | 


catustriṁśacca saumyasya striṣutva dvirjjanā dvidhā | 

dvākṣi doṣa tithicāṣṭau mūlāt ṣaṭ khāgrayastathā | | 


randhrarandhroguṇādiścaśīghracaraipadaṁ bhṛgoḥ | 


iti bhaumādīnāṁ śīghrakarmapariśuddhiḥ | mandakarmmaṇi budhaśuddhyarthaṁ sfuṭadivasagaṇācchatahatādvahni sūryādrihīnādbuddhamaṇḍaladinaiḥ śailarandhādināśai bhāgalabdha ityādi pāṇīpalādi itītyantaṁ maṅgalavatkāryaṁ nakṣatrādi kamīdaṁ śīghrakarmārthaṁñcāra ucyate | atastadarthaṁ sthānāntare saṁsthāpya ravikā rahita sūryabhoga dvisthāne kṛtvekatra sūryabhoge sārddhaṣoḍaśanakṣatrāṇi śodhyāni | tataḥ sūryoktaṁ meṣetyādi dhanaṛṇavaśādityantaṁ kṛtvā'para sūryabhoge deyāni heyāni vā | iti mandakarmaṇi śuddho budhaḥ | | 


ayamaparasūryabhogomandakarma śuddhabudhātmatāṅgataḥ śīghrakarmārthaṁ manda sūrya ucyate | 


daśagiriśikhino mandakārye padāni | | 


gurūśuddhyartha sfuṭāhana gaṇāt khakharasanayanairūnādgurūmaṇḍaladinirdantavahnyābdhibhiḥ bhāgalabdhaṁ ityādi bhaumavatkāryam | atrāyamviśeṣaḥ śodhyāni dvādaśanakṣatrāṇi haranavaśikhinaḥ padāni | śukraśuddhyarthaṁ sfuṭāhan gaṇād daśahatā caturaśī ṛnācchukramaṇḍaladinairadrijinākṣibhirbhāgalabdhaṁ ityādi budhavatkāryaṁ sarvam | ayaṁ tu viśeṣaḥ ṣaṭnakṣa [ trā] ṇi śodhyāni padāni śarayugaśaśinaḥ | śanaiścaraśuddhyarthaṁ sfuṭāhan gaṇāt khākṣyaṣṭavedairūnācchaurimaṇḍaladinaiḥ ṣaḍrasāgāmbaraikairbhāgalabdhaṁ ityādi bhaumavat kāryam | viśeṣastu śodhyānyaṣṭādaśanakṣatrāṇi dvāviṁśati tithyatavaḥ padāni | iti budhādīnāṁ mandakarmmaṇi pariśuddhiḥ | api ca mandakarmapariśuddho grahabhogaḥ śīghrakarmaṇā pariśuddhaḥ sanyakarmadvayena pariśuddha eva grahabhogo bhavati | na tu mandakarmapariśuddho bhinno grahabhogaḥ śīghrakarmāriśuddhabhinno iti kṣobhiḥ śāstravidaḥ | karmadvayena pariśuddha-bhogaśca maṅgalabudhagurūśukraśanaiścaraṇāmeva ravestu mandakarmaṇaiva śīghrakarmaṇaivendoriti | rāhornakṣatrabhogārthaṁ śuddhamāsebhyo netrārkkamiśritebhyaḥ pakṣarāśyarthaṁ dviguṇitebhyaḥ | pūrṇimāyā candragrahārthamekapakṣamiśrebhyo'māvāsyāṁ sūryagrahārthaṁ dvipakṣamiśrebhyo rāhupakṣamaṇḍalaiḥ khaṛtvambhodhibhāgairlabdhaṁ lopyam | bhāgaśeṣa pakṣebhya ṛkṣārthaṁ saptaviṁśati hatebhyaḥ khādinā labdhamṛkṣambhavati | śeṣebhyaḥ ṣaṣṭi hatebhyaḥ khādibhāgalabdhādhaṭyaḥ | taccheṣebhyopi tathā liptāḥ | taccheṣāśca ṣaṭhatāḥ khādilabdhāḥ śvāsāḥ | anena nakṣatrādinā labdhenononi saptaviṁśatinakṣatrāṇi rāhomukhabhogo bhavati | sa eva mukhabhogaḥ sārddhatrayodaśanakṣatramiśraḥ pucchabhogaḥ | tataḥ pratimāsaṁ sūryabhoge nakṣatradvayamekādaśaghaṭikāḥ ṣaṇmāsairdvādaśanakṣatrāṇi ṣaḍṣaṣṭighaṭikāḥ syū | taśca trayodaśo nāstrayaḥ pañcāśad bhavanti | atra sūryabhoge sūryagrahaṇe'māvāsyābhoge ravikā deyā heyā vā | tato rāhu bhoge pañcacatvāriṁśad ghaṭikādrūnītya śeṣaṁ nakṣatrabhogaṁ śodhayet | tatra yadi mukhena pucchena vā tulyaṁ nakṣatraṁ syāt tadaiva grahaṇaṁ nānyathā | athavā pūrvokta nyāyenānīyāyemāvāsyāṁ sūryabhogaṁ rāhormukhabhoge pucchabhoge vā śodhayet | candragrahaṇe tu pūrṇimāyāṁ candrabhogaṁ rāhormukhabhoge puccha bhoge vā śodhayet | mukhena pucchena vā saha tulyaṁ nakṣatratve grahaṇam | nānyathā | atra hi amāvasyāvasāne pūrṇimāvasāne vā parvasandhau rāhormaṇḍale raviśaśinormaṇḍalaṁ praviśanti maṇḍalaśabda gātra ṣaṣṭināḍikā ekanakṣatrabhogaḥ sa ca dvādaśarāśyātmakaḥ ṣoḍaśakalātmako veditavyaḥ | tatra yadi rāhubhoge'nayorbhogaḥ śuddhastadā sarvagrāsaḥ ṣaṣṭināikāparyataḥ | arddhabhoge śuddhe satyarddhagrāsaḥ | kalāyāścaturnāḍyātmikāyā rāhubhoge praviṣṭaṁ caturthāśaṁ yāvad graha samāgamo jñeyaḥ | yadā ca mukhabhoge rāhugrasati tadā pūrvabhāgam | pucchabhoge ca paścimabhāgam | evamanyadigvibhāgāniti balanaṁ jñeyamanyatreti ṭīkāgrahaṇaṁ cedaṁ ṣaṇmāsairevabhavatyava | paramārthataścandramevatamaḥ svabhāvo rāhurgrasate śītaraśmitvāt | na sūryaṁ | amāvāsyāvasāne kāle śaśinopi sūrye praviṣṭatvāt sūryaṁ grasate iti | vyavahāraḥ | iti rāhu śuddhiḥ | ketuḥ sūryamaṇḍale praviśya pratyahaṁ daṇḍacatuṣṭayaṁ ṣaḍviṁśati liptāścārkkabhogastamadhikasārddhaṁ liptā dvayañca śīghracāre krameṇāgrato vakracāre utkramena pṛṣṭato vicarati | evaṁ varṣatrayaṁ sthitvā niḥsarati | niḥsṛtya ca pratidinaṁ ghaṭī dvayamudeti, ghaṭī ca sa pāde | ṣaṭpañcāśat liptātmikā ketoḥ māsamekaṁ yāvannirdhūmo nakṣatravaddṛśyate | tataḥ pakṣamekaṁ prakaṭau dhūmaketuḥ | evaṁ sārddhamāsānte punaḥ sūryamaṇdale tathaiva varṣatrayaṁ yāvadadṛśyā bhavati | prathamamudayo'sya yathā prasiddhi nirīkṣya jñeyaḥ | evamekadāsyodayo jñāyate'nantakālamiti ketu śuddhiḥ | ihāyaṁ sādhāraṇa nyāyaḥ | śīghrakarmaṇi sūryamaṇḍalāduditasya grahasya kragamane caturdaśacaraṇaghaṭikārddha pūrvāddhe bhogaḥ śīghracāre ucyate | aparārddhe bhogo mandacāraḥ | tato'rddhacakre parityakte nakṣatrotkramaḥ | pūrvārddhe cakracāro'parārddhe nirgamagara ityucyate | rāśinakṣatracakratyāgāt | atra krame pūrvārddhe dhanavṛddhiḥ grahāśca pūrvābhimukhāḥ | aparārddhe dhanakṣayo dakṣiṇābhimukhāḥ | utkrame pūrvārddhe ṛṇavṛddhiḥ paścimābhimukhāḥ | aparārddhe ṛṇahānirūttarābhimukhāḥ | eṣāmanyādiṅ mukhatvamariṣṭādivaśena prakṛtyā tu rāhuḥ paścimābhimukho merūṁ pradakṣiṇayatyapare grahāḥ | pūrvābhimukhāḥ | tato raviraśmibhirācchāditatvādastaṅgamanasūrye na grahasya sarvathā abhāvaḥ | punastathaivodaya ihāyaṁ viṣaye raviśaśibhogahānivṛddhivaśāt ṣaṣṭināḍīsvabhāvādahorātrāddaśabhāgalabdhanāḍīnāmahnivṛddhirbhavati | rātrau hāni dakṣiṇāgni balayaśīmnau mahāhimavadbalayaśīmā yāvatpañcasaptatiyojanasahasramuttarāyaṇe ṣaṇmāsaiḥ | evaṁ mahāhimabalayaśīmro dakṣiṇāgnibalayaśīmā yāvad dakṣiṇāyane rātrau vṛdhirahnihāniḥ | evaṁ sati pratyahorātraṁ liptā dvayasya hānirvṛddhirvā jñeyā | tathā bhoṭa līca cīnādideśeṣu sambhalaviṣayāntaṁ yāvannavāṣṭasaptabhāgairlabdhanāḍīnāṁ kailāśakhaṇḍe ṣaḍbhāgaiḥ pratyahorātraṁ kailāśa khaṇḍāntuttarasminya himagiri yāvatpratyahorātraṁ catuḥ śvāsādhika liptā trayasya hānirvṛddhirvā | himagire vāhye'ṣṭadikṣu balayākāreṇa nakṣatrarāśigola ekaḥ | asya madhye viśru ( ṣu ) va rekhā | atra evomaya pārśve cāpākaraḥ atra ca khalamadhyame dhīcandravalīvarddavad bhramanti nakṣatrāśyaśvinyādīni citrārddha yāvaduttare rekhāyāḥ | dakṣiṇe tu citrārddhādīni revatvantāni evameva sapāda nakṣatra dvayameka rāśiḥ | eva dvādaśarāśayo grahāśca bhoktāraḥ | asya ca golasyottaraprānta uttaravahnibalayādi vrajati | dakṣiṇaprāntastu himagirerddakṣiṇāntaṁ spṛśatyuttarāyaṇe | dakṣiṇāyane tu dakṣiṇaprānte | dakṣiṇavahnibalayādi vrajati | uttaraprāntastu śītaśaulasya uttarāntaspṛśati | etacca nakṣatrādikaṁ sumerūmpradakṣiṇa yadrati balanavaśāt golākāraṁ bhavati | golāyā mānaṁ dakṣiṇāgnibalayāt mahāhimavantaṁ yāvat pañcasaptatri ( ti ) yojanasahasrāṇi | ebhyo maṇḍaladinārddha sārddhadvāśītiśatabhāgalabdhaṁ digvibhāga pratidinaṁ tyajati sūryaḥ | evaṁ dvādaśakhaṇḍeṣu tiryakkrāntiḥ sūryasya veditavyeti karaṇamārgaḥ | kintevamapi karaṇamārgeṇa sadā śuddhirnāsti raveḥ | 


aśuddhe sūryabhoge'smin śodhitā maṅgalādayaḥ | 

na sfuṭā vai bhavanyatra mūlanaṣṭā iva drumāḥ | | 


ataḥ siddhāntamārga ucyate ayaṁ kramaḥ sama bhūmyāṁ hastapramāṇamaṇḍalamadhyanā stavitasti pramāṇa śaṅkauśchāyā pūrvāhne rekhā bāhyāt krameṇa saṅgu cantī yadā maṇḍalaprāntarekhāyā madhyasthāne praviśati | tadā tatra sthāne cihnaṅkākapadaṅka saiva paścimādika | aparāhne tu maṇḍalamadhyāt krameṇa prasarantī yadetyādi | pūrvaccihnaṁ karttavyaṁ saiva pūrvādika atraika cihnoparisūtraṁ dhṛkā'paracihnādravāṅmaṇḍalaṁ khadikayā kuryāt | aparacihnopari ca sūtraṁ dhṛtvā tathā kuryāt | yathā matsyākāraḥ syāt | tat maṇḍaladvayamadhye matsyasya mukhamadhyadakṣiṇādikā pucchamadhyamuttarā | evaṁ diśo liṇḍīṁ yatre tatmaṇḍala dvayaṁ lopayitvā uttarāyaṇadināt prāgdaśamaṁ dinamārabhya madhyāhne parīkṣā karttavyā | tatra pratha(ma) maṇḍalasyottare prāntarekhā madhyānmaṇḍala madhyaṁ praviśati | yā yasmin dine taduttarāyaṇa saṅkrāntidinaṁ sūryasya | tena vāre tayā tithyā tena yogena tena karaṇena | tasmin dine sūryabhogo vaiśākhādi | navamāsairmeṣādi navarāśīnāṁ nakṣatrasthāne viṁśatiḥ | ghaṭikā sthāne pañcādaśeti mūla dhrūvakam | tatra dhrūvake pratyahaṁ ṣaḍviṁśati pāṇīpalādhikadaṇḍacatuṣṭaya prakṣipya ravikā padāni śodhayet | pūrvoktena sa tripāda ṣaṭ nakṣatrāṇi śodhyānītyādi vidhinā | tathā cokta mūlatantre-


ayanādeḥ pratyahaṁ deyo yāvad bhūyo'yanambhavet | 

uktakarmmavidhānena śodhanīyaṁ ravipadamiti | | 


evañca vāratithinakṣatrayogakaraṇarāśikṣetre saṅkrānti grahāṇāṁ falamanyāt sugamamiti neha pratanyat iti | uditamidamudānaṁ jyotirevat falaṁ prathitamiha hitānta kālacakra'vatīrya | gamayatu padabandhaṁ nirvibandhaṁ subuddhiḥ sukhamiti racitesminyakṣantu mahā sanaḥ | viraṁ tiriyamabhayasya pravicaya padavīntano tu hṛdayasya udita tamaḥ sukṛtañca trijagati jinasampadaḥ falatu | 


| | iti kālacakrāvatāraḥ samāptaḥ | |